Satyameva jayate nānṛtam

Mundaka Upanishad 3.1.6

सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ॥६॥

satyameva jayate nānṛtaṁ
satyena panthā vitato devayānaḥ
yenākramantyṛṣayo hyāptakāmā
yatra tat satyasya paramaṁ nidhānam

Truth alone triumphs; not falsehood.
Through truth the divine path is spread out
by which the sages whose desires have been completely fulfilled, reach
where that supreme treasure of Truth resides

Asatō mā sadgamaya

असतो मा सद्गमय । Asatō mā sadgamaya
From untruth lead us to Truth.

तमसो मा ज्योतिर्गमय । tamasō mā jyōtirgamaya
From darkness lead us to Light.

मृत्योर्मा अमृतं गमय । mr̥tyōrmā amr̥taṁ gamaya
From death lead us to Immortality.

ॐ शान्तिः शान्तिः शान्तिः ॥ Om śāntiḥ śāntiḥ śāntiḥ
Om Peace, Peace, Peace.

-Brihadaranyaka Upanishad 1.3.28